अव + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचेतेत् / अवचेतेद्
अवचेतेताम्
अवचेतेयुः
मध्यम
अवचेतेः
अवचेतेतम्
अवचेतेत
उत्तम
अवचेतेयम्
अवचेतेव
अवचेतेम