अव + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचेतिष्यति
अवचेतिष्यतः
अवचेतिष्यन्ति
मध्यम
अवचेतिष्यसि
अवचेतिष्यथः
अवचेतिष्यथ
उत्तम
अवचेतिष्यामि
अवचेतिष्यावः
अवचेतिष्यामः