अव + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचेतिता
अवचेतितारौ
अवचेतितारः
मध्यम
अवचेतितासि
अवचेतितास्थः
अवचेतितास्थ
उत्तम
अवचेतितास्मि
अवचेतितास्वः
अवचेतितास्मः