अव + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचिचेत
अवचिचिततुः
अवचिचितुः
मध्यम
अवचिचेतिथ
अवचिचितथुः
अवचिचित
उत्तम
अवचिचेत
अवचिचितिव
अवचिचितिम