अव + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचित्यात् / अवचित्याद्
अवचित्यास्ताम्
अवचित्यासुः
मध्यम
अवचित्याः
अवचित्यास्तम्
अवचित्यास्त
उत्तम
अवचित्यासम्
अवचित्यास्व
अवचित्यास्म