अव + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवघग्घिता
अवघग्घितारौ
अवघग्घितारः
मध्यम
अवघग्घितासि
अवघग्घितास्थः
अवघग्घितास्थ
उत्तम
अवघग्घितास्मि
अवघग्घितास्वः
अवघग्घितास्मः