अव + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवाघग्घीत् / अवाघग्घीद्
अवाघग्घिष्टाम्
अवाघग्घिषुः
मध्यम
अवाघग्घीः
अवाघग्घिष्टम्
अवाघग्घिष्ट
उत्तम
अवाघग्घिषम्
अवाघग्घिष्व
अवाघग्घिष्म