अव + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवाघग्घत् / अवाघग्घद्
अवाघग्घताम्
अवाघग्घन्
मध्यम
अवाघग्घः
अवाघग्घतम्
अवाघग्घत
उत्तम
अवाघग्घम्
अवाघग्घाव
अवाघग्घाम