अर्ह् धातुरूपाणि - अर्हँ पूजायाम् - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्हिष्यते / अर्हयिष्यते
अर्हिष्येते / अर्हयिष्येते
अर्हिष्यन्ते / अर्हयिष्यन्ते
मध्यम
अर्हिष्यसे / अर्हयिष्यसे
अर्हिष्येथे / अर्हयिष्येथे
अर्हिष्यध्वे / अर्हयिष्यध्वे
उत्तम
अर्हिष्ये / अर्हयिष्ये
अर्हिष्यावहे / अर्हयिष्यावहे
अर्हिष्यामहे / अर्हयिष्यामहे