अर्ह् धातुरूपाणि - अर्हँ पूजायाम् - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आर्हिष्यत / आर्हयिष्यत
आर्हिष्येताम् / आर्हयिष्येताम्
आर्हिष्यन्त / आर्हयिष्यन्त
मध्यम
आर्हिष्यथाः / आर्हयिष्यथाः
आर्हिष्येथाम् / आर्हयिष्येथाम्
आर्हिष्यध्वम् / आर्हयिष्यध्वम्
उत्तम
आर्हिष्ये / आर्हयिष्ये
आर्हिष्यावहि / आर्हयिष्यावहि
आर्हिष्यामहि / आर्हयिष्यामहि