अर्ह् धातुरूपाणि - अर्हँ पूजायाम् - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्हिता / अर्हयिता
अर्हितारौ / अर्हयितारौ
अर्हितारः / अर्हयितारः
मध्यम
अर्हितासे / अर्हयितासे
अर्हितासाथे / अर्हयितासाथे
अर्हिताध्वे / अर्हयिताध्वे
उत्तम
अर्हिताहे / अर्हयिताहे
अर्हितास्वहे / अर्हयितास्वहे
अर्हितास्महे / अर्हयितास्महे