अर्ह् धातुरूपाणि - अर्हँ पूजायाम् - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्हिषीष्ट / अर्हयिषीष्ट
अर्हिषीयास्ताम् / अर्हयिषीयास्ताम्
अर्हिषीरन् / अर्हयिषीरन्
मध्यम
अर्हिषीष्ठाः / अर्हयिषीष्ठाः
अर्हिषीयास्थाम् / अर्हयिषीयास्थाम्
अर्हिषीढ्वम् / अर्हिषीध्वम् / अर्हयिषीढ्वम् / अर्हयिषीध्वम्
उत्तम
अर्हिषीय / अर्हयिषीय
अर्हिषीवहि / अर्हयिषीवहि
अर्हिषीमहि / अर्हयिषीमहि