अर्ह् धातुरूपाणि - अर्हँ पूजायाम् - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयति
अर्हयतः
अर्हयन्ति
मध्यम
अर्हयसि
अर्हयथः
अर्हयथ
उत्तम
अर्हयामि
अर्हयावः
अर्हयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयाञ्चकार / अर्हयांचकार / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्रतुः / अर्हयांचक्रतुः / अर्हयाम्बभूवतुः / अर्हयांबभूवतुः / अर्हयामासतुः
अर्हयाञ्चक्रुः / अर्हयांचक्रुः / अर्हयाम्बभूवुः / अर्हयांबभूवुः / अर्हयामासुः
मध्यम
अर्हयाञ्चकर्थ / अर्हयांचकर्थ / अर्हयाम्बभूविथ / अर्हयांबभूविथ / अर्हयामासिथ
अर्हयाञ्चक्रथुः / अर्हयांचक्रथुः / अर्हयाम्बभूवथुः / अर्हयांबभूवथुः / अर्हयामासथुः
अर्हयाञ्चक्र / अर्हयांचक्र / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
उत्तम
अर्हयाञ्चकर / अर्हयांचकर / अर्हयाञ्चकार / अर्हयांचकार / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चकृव / अर्हयांचकृव / अर्हयाम्बभूविव / अर्हयांबभूविव / अर्हयामासिव
अर्हयाञ्चकृम / अर्हयांचकृम / अर्हयाम्बभूविम / अर्हयांबभूविम / अर्हयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयिता
अर्हयितारौ
अर्हयितारः
मध्यम
अर्हयितासि
अर्हयितास्थः
अर्हयितास्थ
उत्तम
अर्हयितास्मि
अर्हयितास्वः
अर्हयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयिष्यति
अर्हयिष्यतः
अर्हयिष्यन्ति
मध्यम
अर्हयिष्यसि
अर्हयिष्यथः
अर्हयिष्यथ
उत्तम
अर्हयिष्यामि
अर्हयिष्यावः
अर्हयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयतात् / अर्हयताद् / अर्हयतु
अर्हयताम्
अर्हयन्तु
मध्यम
अर्हयतात् / अर्हयताद् / अर्हय
अर्हयतम्
अर्हयत
उत्तम
अर्हयाणि
अर्हयाव
अर्हयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्हयत् / आर्हयद्
आर्हयताम्
आर्हयन्
मध्यम
आर्हयः
आर्हयतम्
आर्हयत
उत्तम
आर्हयम्
आर्हयाव
आर्हयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयेत् / अर्हयेद्
अर्हयेताम्
अर्हयेयुः
मध्यम
अर्हयेः
अर्हयेतम्
अर्हयेत
उत्तम
अर्हयेयम्
अर्हयेव
अर्हयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्ह्यात् / अर्ह्याद्
अर्ह्यास्ताम्
अर्ह्यासुः
मध्यम
अर्ह्याः
अर्ह्यास्तम्
अर्ह्यास्त
उत्तम
अर्ह्यासम्
अर्ह्यास्व
अर्ह्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्जिहत् / आर्जिहद्
आर्जिहताम्
आर्जिहन्
मध्यम
आर्जिहः
आर्जिहतम्
आर्जिहत
उत्तम
आर्जिहम्
आर्जिहाव
आर्जिहाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्हयिष्यत् / आर्हयिष्यद्
आर्हयिष्यताम्
आर्हयिष्यन्
मध्यम
आर्हयिष्यः
आर्हयिष्यतम्
आर्हयिष्यत
उत्तम
आर्हयिष्यम्
आर्हयिष्याव
आर्हयिष्याम