अर्ह् धातुरूपाणि - अर्हँ पूजायाम् - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयते
अर्हयेते
अर्हयन्ते
मध्यम
अर्हयसे
अर्हयेथे
अर्हयध्वे
उत्तम
अर्हये
अर्हयावहे
अर्हयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्राते / अर्हयांचक्राते / अर्हयाम्बभूवतुः / अर्हयांबभूवतुः / अर्हयामासतुः
अर्हयाञ्चक्रिरे / अर्हयांचक्रिरे / अर्हयाम्बभूवुः / अर्हयांबभूवुः / अर्हयामासुः
मध्यम
अर्हयाञ्चकृषे / अर्हयांचकृषे / अर्हयाम्बभूविथ / अर्हयांबभूविथ / अर्हयामासिथ
अर्हयाञ्चक्राथे / अर्हयांचक्राथे / अर्हयाम्बभूवथुः / अर्हयांबभूवथुः / अर्हयामासथुः
अर्हयाञ्चकृढ्वे / अर्हयांचकृढ्वे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
उत्तम
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चकृवहे / अर्हयांचकृवहे / अर्हयाम्बभूविव / अर्हयांबभूविव / अर्हयामासिव
अर्हयाञ्चकृमहे / अर्हयांचकृमहे / अर्हयाम्बभूविम / अर्हयांबभूविम / अर्हयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयिता
अर्हयितारौ
अर्हयितारः
मध्यम
अर्हयितासे
अर्हयितासाथे
अर्हयिताध्वे
उत्तम
अर्हयिताहे
अर्हयितास्वहे
अर्हयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयिष्यते
अर्हयिष्येते
अर्हयिष्यन्ते
मध्यम
अर्हयिष्यसे
अर्हयिष्येथे
अर्हयिष्यध्वे
उत्तम
अर्हयिष्ये
अर्हयिष्यावहे
अर्हयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयताम्
अर्हयेताम्
अर्हयन्ताम्
मध्यम
अर्हयस्व
अर्हयेथाम्
अर्हयध्वम्
उत्तम
अर्हयै
अर्हयावहै
अर्हयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्हयत
आर्हयेताम्
आर्हयन्त
मध्यम
आर्हयथाः
आर्हयेथाम्
आर्हयध्वम्
उत्तम
आर्हये
आर्हयावहि
आर्हयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयेत
अर्हयेयाताम्
अर्हयेरन्
मध्यम
अर्हयेथाः
अर्हयेयाथाम्
अर्हयेध्वम्
उत्तम
अर्हयेय
अर्हयेवहि
अर्हयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्हयिषीष्ट
अर्हयिषीयास्ताम्
अर्हयिषीरन्
मध्यम
अर्हयिषीष्ठाः
अर्हयिषीयास्थाम्
अर्हयिषीढ्वम् / अर्हयिषीध्वम्
उत्तम
अर्हयिषीय
अर्हयिषीवहि
अर्हयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्जिहत
आर्जिहेताम्
आर्जिहन्त
मध्यम
आर्जिहथाः
आर्जिहेथाम्
आर्जिहध्वम्
उत्तम
आर्जिहे
आर्जिहावहि
आर्जिहामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्हयिष्यत
आर्हयिष्येताम्
आर्हयिष्यन्त
मध्यम
आर्हयिष्यथाः
आर्हयिष्येथाम्
आर्हयिष्यध्वम्
उत्तम
आर्हयिष्ये
आर्हयिष्यावहि
आर्हयिष्यामहि