अर्ह् धातुरूपाणि - अर्हँ पूजायाम् - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्हयिता
अर्हयितारौ
अर्हयितारः
मध्यम
अर्हयितासि
अर्हयितास्थः
अर्हयितास्थ
उत्तम
अर्हयितास्मि
अर्हयितास्वः
अर्हयितास्मः