अर्ह् धातुरूपाणि - अर्हँ पूजायाम् - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्हयाञ्चकार / अर्हयांचकार / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्रतुः / अर्हयांचक्रतुः / अर्हयाम्बभूवतुः / अर्हयांबभूवतुः / अर्हयामासतुः
अर्हयाञ्चक्रुः / अर्हयांचक्रुः / अर्हयाम्बभूवुः / अर्हयांबभूवुः / अर्हयामासुः
मध्यम
अर्हयाञ्चकर्थ / अर्हयांचकर्थ / अर्हयाम्बभूविथ / अर्हयांबभूविथ / अर्हयामासिथ
अर्हयाञ्चक्रथुः / अर्हयांचक्रथुः / अर्हयाम्बभूवथुः / अर्हयांबभूवथुः / अर्हयामासथुः
अर्हयाञ्चक्र / अर्हयांचक्र / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
उत्तम
अर्हयाञ्चकर / अर्हयांचकर / अर्हयाञ्चकार / अर्हयांचकार / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चकृव / अर्हयांचकृव / अर्हयाम्बभूविव / अर्हयांबभूविव / अर्हयामासिव
अर्हयाञ्चकृम / अर्हयांचकृम / अर्हयाम्बभूविम / अर्हयांबभूविम / अर्हयामासिम