अर्ह् धातुरूपाणि - अर्हँ पूजायाम् - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चक्राते / अर्हयांचक्राते / अर्हयाम्बभूवतुः / अर्हयांबभूवतुः / अर्हयामासतुः
अर्हयाञ्चक्रिरे / अर्हयांचक्रिरे / अर्हयाम्बभूवुः / अर्हयांबभूवुः / अर्हयामासुः
मध्यम
अर्हयाञ्चकृषे / अर्हयांचकृषे / अर्हयाम्बभूविथ / अर्हयांबभूविथ / अर्हयामासिथ
अर्हयाञ्चक्राथे / अर्हयांचक्राथे / अर्हयाम्बभूवथुः / अर्हयांबभूवथुः / अर्हयामासथुः
अर्हयाञ्चकृढ्वे / अर्हयांचकृढ्वे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
उत्तम
अर्हयाञ्चक्रे / अर्हयांचक्रे / अर्हयाम्बभूव / अर्हयांबभूव / अर्हयामास
अर्हयाञ्चकृवहे / अर्हयांचकृवहे / अर्हयाम्बभूविव / अर्हयांबभूविव / अर्हयामासिव
अर्हयाञ्चकृमहे / अर्हयांचकृमहे / अर्हयाम्बभूविम / अर्हयांबभूविम / अर्हयामासिम