अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूवे / अर्दयांबभूवे / अर्दयामाहे / आनर्दे
अर्दयाञ्चक्राते / अर्दयांचक्राते / अर्दयाम्बभूवाते / अर्दयांबभूवाते / अर्दयामासाते / आनर्दाते
अर्दयाञ्चक्रिरे / अर्दयांचक्रिरे / अर्दयाम्बभूविरे / अर्दयांबभूविरे / अर्दयामासिरे / आनर्दिरे
मध्यम
अर्दयाञ्चकृषे / अर्दयांचकृषे / अर्दयाम्बभूविषे / अर्दयांबभूविषे / अर्दयामासिषे / आनर्दिषे
अर्दयाञ्चक्राथे / अर्दयांचक्राथे / अर्दयाम्बभूवाथे / अर्दयांबभूवाथे / अर्दयामासाथे / आनर्दाथे
अर्दयाञ्चकृढ्वे / अर्दयांचकृढ्वे / अर्दयाम्बभूविध्वे / अर्दयांबभूविध्वे / अर्दयाम्बभूविढ्वे / अर्दयांबभूविढ्वे / अर्दयामासिध्वे / आनर्दिध्वे
उत्तम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूवे / अर्दयांबभूवे / अर्दयामाहे / आनर्दे
अर्दयाञ्चकृवहे / अर्दयांचकृवहे / अर्दयाम्बभूविवहे / अर्दयांबभूविवहे / अर्दयामासिवहे / आनर्दिवहे
अर्दयाञ्चकृमहे / अर्दयांचकृमहे / अर्दयाम्बभूविमहे / अर्दयांबभूविमहे / अर्दयामासिमहे / आनर्दिमहे