अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दयते / अर्दते
अर्दयेते / अर्देते
अर्दयन्ते / अर्दन्ते
मध्यम
अर्दयसे / अर्दसे
अर्दयेथे / अर्देथे
अर्दयध्वे / अर्दध्वे
उत्तम
अर्दये / अर्दे
अर्दयावहे / अर्दावहे
अर्दयामहे / अर्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दे
अर्दयाञ्चक्राते / अर्दयांचक्राते / अर्दयाम्बभूवतुः / अर्दयांबभूवतुः / अर्दयामासतुः / आनर्दाते
अर्दयाञ्चक्रिरे / अर्दयांचक्रिरे / अर्दयाम्बभूवुः / अर्दयांबभूवुः / अर्दयामासुः / आनर्दिरे
मध्यम
अर्दयाञ्चकृषे / अर्दयांचकृषे / अर्दयाम्बभूविथ / अर्दयांबभूविथ / अर्दयामासिथ / आनर्दिषे
अर्दयाञ्चक्राथे / अर्दयांचक्राथे / अर्दयाम्बभूवथुः / अर्दयांबभूवथुः / अर्दयामासथुः / आनर्दाथे
अर्दयाञ्चकृढ्वे / अर्दयांचकृढ्वे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दिध्वे
उत्तम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दे
अर्दयाञ्चकृवहे / अर्दयांचकृवहे / अर्दयाम्बभूविव / अर्दयांबभूविव / अर्दयामासिव / आनर्दिवहे
अर्दयाञ्चकृमहे / अर्दयांचकृमहे / अर्दयाम्बभूविम / अर्दयांबभूविम / अर्दयामासिम / आनर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दयिता / अर्दिता
अर्दयितारौ / अर्दितारौ
अर्दयितारः / अर्दितारः
मध्यम
अर्दयितासे / अर्दितासे
अर्दयितासाथे / अर्दितासाथे
अर्दयिताध्वे / अर्दिताध्वे
उत्तम
अर्दयिताहे / अर्दिताहे
अर्दयितास्वहे / अर्दितास्वहे
अर्दयितास्महे / अर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दयिष्यते / अर्दिष्यते
अर्दयिष्येते / अर्दिष्येते
अर्दयिष्यन्ते / अर्दिष्यन्ते
मध्यम
अर्दयिष्यसे / अर्दिष्यसे
अर्दयिष्येथे / अर्दिष्येथे
अर्दयिष्यध्वे / अर्दिष्यध्वे
उत्तम
अर्दयिष्ये / अर्दिष्ये
अर्दयिष्यावहे / अर्दिष्यावहे
अर्दयिष्यामहे / अर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दयताम् / अर्दताम्
अर्दयेताम् / अर्देताम्
अर्दयन्ताम् / अर्दन्ताम्
मध्यम
अर्दयस्व / अर्दस्व
अर्दयेथाम् / अर्देथाम्
अर्दयध्वम् / अर्दध्वम्
उत्तम
अर्दयै / अर्दै
अर्दयावहै / अर्दावहै
अर्दयामहै / अर्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्दयत / आर्दत
आर्दयेताम् / आर्देताम्
आर्दयन्त / आर्दन्त
मध्यम
आर्दयथाः / आर्दथाः
आर्दयेथाम् / आर्देथाम्
आर्दयध्वम् / आर्दध्वम्
उत्तम
आर्दये / आर्दे
आर्दयावहि / आर्दावहि
आर्दयामहि / आर्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दयेत / अर्देत
अर्दयेयाताम् / अर्देयाताम्
अर्दयेरन् / अर्देरन्
मध्यम
अर्दयेथाः / अर्देथाः
अर्दयेयाथाम् / अर्देयाथाम्
अर्दयेध्वम् / अर्देध्वम्
उत्तम
अर्दयेय / अर्देय
अर्दयेवहि / अर्देवहि
अर्दयेमहि / अर्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दयिषीष्ट / अर्दिषीष्ट
अर्दयिषीयास्ताम् / अर्दिषीयास्ताम्
अर्दयिषीरन् / अर्दिषीरन्
मध्यम
अर्दयिषीष्ठाः / अर्दिषीष्ठाः
अर्दयिषीयास्थाम् / अर्दिषीयास्थाम्
अर्दयिषीढ्वम् / अर्दयिषीध्वम् / अर्दिषीध्वम्
उत्तम
अर्दयिषीय / अर्दिषीय
अर्दयिषीवहि / अर्दिषीवहि
अर्दयिषीमहि / अर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्दीयत / आर्द्दीयत / आर्दिष्ट
आर्दीयेताम् / आर्द्दीयेताम् / आर्दिषाताम्
आर्दीयन्त / आर्द्दीयन्त / आर्दिषत
मध्यम
आर्दीयथाः / आर्द्दीयथाः / आर्दिष्ठाः
आर्दीयेथाम् / आर्द्दीयेथाम् / आर्दिषाथाम्
आर्दीयध्वम् / आर्द्दीयध्वम् / आर्दिढ्वम्
उत्तम
आर्दीये / आर्द्दीये / आर्दिषि
आर्दीयावहि / आर्द्दीयावहि / आर्दिष्वहि
आर्दीयामहि / आर्द्दीयामहि / आर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्दयिष्यत / आर्दिष्यत
आर्दयिष्येताम् / आर्दिष्येताम्
आर्दयिष्यन्त / आर्दिष्यन्त
मध्यम
आर्दयिष्यथाः / आर्दिष्यथाः
आर्दयिष्येथाम् / आर्दिष्येथाम्
आर्दयिष्यध्वम् / आर्दिष्यध्वम्
उत्तम
आर्दयिष्ये / आर्दिष्ये
आर्दयिष्यावहि / आर्दिष्यावहि
आर्दयिष्यामहि / आर्दिष्यामहि