अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्दयेत / अर्देत
अर्दयेयाताम् / अर्देयाताम्
अर्दयेरन् / अर्देरन्
मध्यम
अर्दयेथाः / अर्देथाः
अर्दयेयाथाम् / अर्देयाथाम्
अर्दयेध्वम् / अर्देध्वम्
उत्तम
अर्दयेय / अर्देय
अर्दयेवहि / अर्देवहि
अर्दयेमहि / अर्देमहि