अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्दयिष्यते / अर्दिष्यते
अर्दयिष्येते / अर्दिष्येते
अर्दयिष्यन्ते / अर्दिष्यन्ते
मध्यम
अर्दयिष्यसे / अर्दिष्यसे
अर्दयिष्येथे / अर्दिष्येथे
अर्दयिष्यध्वे / अर्दिष्यध्वे
उत्तम
अर्दयिष्ये / अर्दिष्ये
अर्दयिष्यावहे / अर्दिष्यावहे
अर्दयिष्यामहे / अर्दिष्यामहे