अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आर्दयिष्यत् / आर्दयिष्यद् / आर्दिष्यत् / आर्दिष्यद्
आर्दयिष्यताम् / आर्दिष्यताम्
आर्दयिष्यन् / आर्दिष्यन्
मध्यम
आर्दयिष्यः / आर्दिष्यः
आर्दयिष्यतम् / आर्दिष्यतम्
आर्दयिष्यत / आर्दिष्यत
उत्तम
आर्दयिष्यम् / आर्दिष्यम्
आर्दयिष्याव / आर्दिष्याव
आर्दयिष्याम / आर्दिष्याम