अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आर्दयिष्यत / आर्दिष्यत
आर्दयिष्येताम् / आर्दिष्येताम्
आर्दयिष्यन्त / आर्दिष्यन्त
मध्यम
आर्दयिष्यथाः / आर्दिष्यथाः
आर्दयिष्येथाम् / आर्दिष्येथाम्
आर्दयिष्यध्वम् / आर्दिष्यध्वम्
उत्तम
आर्दयिष्ये / आर्दिष्ये
आर्दयिष्यावहि / आर्दिष्यावहि
आर्दयिष्यामहि / आर्दिष्यामहि