अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्दयिता / अर्दिता
अर्दयितारौ / अर्दितारौ
अर्दयितारः / अर्दितारः
मध्यम
अर्दयितासि / अर्दितासि
अर्दयितास्थः / अर्दितास्थः
अर्दयितास्थ / अर्दितास्थ
उत्तम
अर्दयितास्मि / अर्दितास्मि
अर्दयितास्वः / अर्दितास्वः
अर्दयितास्मः / अर्दितास्मः