अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्दयिता / अर्दिता
अर्दयितारौ / अर्दितारौ
अर्दयितारः / अर्दितारः
मध्यम
अर्दयितासे / अर्दितासे
अर्दयितासाथे / अर्दितासाथे
अर्दयिताध्वे / अर्दिताध्वे
उत्तम
अर्दयिताहे / अर्दिताहे
अर्दयितास्वहे / अर्दितास्वहे
अर्दयितास्महे / अर्दितास्महे