अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आर्दीयत् / आर्द्दीयत् / आर्दीयद् / आर्द्दीयद् / आर्दीत् / आर्दीद्
आर्दीयताम् / आर्द्दीयताम् / आर्दिष्टाम्
आर्दीयन् / आर्द्दीयन् / आर्दिषुः
मध्यम
आर्दीयः / आर्द्दीयः / आर्दीः
आर्दीयतम् / आर्द्दीयतम् / आर्दिष्टम्
आर्दीयत / आर्द्दीयत / आर्दिष्ट
उत्तम
आर्दीयम् / आर्द्दीयम् / आर्दिषम्
आर्दीयाव / आर्द्दीयाव / आर्दिष्व
आर्दीयाम / आर्द्दीयाम / आर्दिष्म