अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आर्दीयत / आर्द्दीयत / आर्दिष्ट
आर्दीयेताम् / आर्द्दीयेताम् / आर्दिषाताम्
आर्दीयन्त / आर्द्दीयन्त / आर्दिषत
मध्यम
आर्दीयथाः / आर्द्दीयथाः / आर्दिष्ठाः
आर्दीयेथाम् / आर्द्दीयेथाम् / आर्दिषाथाम्
आर्दीयध्वम् / आर्द्दीयध्वम् / आर्दिढ्वम्
उत्तम
आर्दीये / आर्द्दीये / आर्दिषि
आर्दीयावहि / आर्द्दीयावहि / आर्दिष्वहि
आर्दीयामहि / आर्द्दीयामहि / आर्दिष्महि