अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्दयाञ्चकार / अर्दयांचकार / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्द
अर्दयाञ्चक्रतुः / अर्दयांचक्रतुः / अर्दयाम्बभूवतुः / अर्दयांबभूवतुः / अर्दयामासतुः / आनर्दतुः
अर्दयाञ्चक्रुः / अर्दयांचक्रुः / अर्दयाम्बभूवुः / अर्दयांबभूवुः / अर्दयामासुः / आनर्दुः
मध्यम
अर्दयाञ्चकर्थ / अर्दयांचकर्थ / अर्दयाम्बभूविथ / अर्दयांबभूविथ / अर्दयामासिथ / आनर्दिथ
अर्दयाञ्चक्रथुः / अर्दयांचक्रथुः / अर्दयाम्बभूवथुः / अर्दयांबभूवथुः / अर्दयामासथुः / आनर्दथुः
अर्दयाञ्चक्र / अर्दयांचक्र / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्द
उत्तम
अर्दयाञ्चकर / अर्दयांचकर / अर्दयाञ्चकार / अर्दयांचकार / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्द
अर्दयाञ्चकृव / अर्दयांचकृव / अर्दयाम्बभूविव / अर्दयांबभूविव / अर्दयामासिव / आनर्दिव
अर्दयाञ्चकृम / अर्दयांचकृम / अर्दयाम्बभूविम / अर्दयांबभूविम / अर्दयामासिम / आनर्दिम