अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दे
अर्दयाञ्चक्राते / अर्दयांचक्राते / अर्दयाम्बभूवतुः / अर्दयांबभूवतुः / अर्दयामासतुः / आनर्दाते
अर्दयाञ्चक्रिरे / अर्दयांचक्रिरे / अर्दयाम्बभूवुः / अर्दयांबभूवुः / अर्दयामासुः / आनर्दिरे
मध्यम
अर्दयाञ्चकृषे / अर्दयांचकृषे / अर्दयाम्बभूविथ / अर्दयांबभूविथ / अर्दयामासिथ / आनर्दिषे
अर्दयाञ्चक्राथे / अर्दयांचक्राथे / अर्दयाम्बभूवथुः / अर्दयांबभूवथुः / अर्दयामासथुः / आनर्दाथे
अर्दयाञ्चकृढ्वे / अर्दयांचकृढ्वे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दिध्वे
उत्तम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास / आनर्दे
अर्दयाञ्चकृवहे / अर्दयांचकृवहे / अर्दयाम्बभूविव / अर्दयांबभूविव / अर्दयामासिव / आनर्दिवहे
अर्दयाञ्चकृमहे / अर्दयांचकृमहे / अर्दयाम्बभूविम / अर्दयांबभूविम / अर्दयामासिम / आनर्दिमहे