अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्दयति / अर्दति
अर्दयतः / अर्दतः
अर्दयन्ति / अर्दन्ति
मध्यम
अर्दयसि / अर्दसि
अर्दयथः / अर्दथः
अर्दयथ / अर्दथ
उत्तम
अर्दयामि / अर्दामि
अर्दयावः / अर्दावः
अर्दयामः / अर्दामः