अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्दयते / अर्दते
अर्दयेते / अर्देते
अर्दयन्ते / अर्दन्ते
मध्यम
अर्दयसे / अर्दसे
अर्दयेथे / अर्देथे
अर्दयध्वे / अर्दध्वे
उत्तम
अर्दये / अर्दे
अर्दयावहे / अर्दावहे
अर्दयामहे / अर्दामहे