अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आर्दयत् / आर्दयद् / आर्दत् / आर्दद्
आर्दयताम् / आर्दताम्
आर्दयन् / आर्दन्
मध्यम
आर्दयः / आर्दः
आर्दयतम् / आर्दतम्
आर्दयत / आर्दत
उत्तम
आर्दयम् / आर्दम्
आर्दयाव / आर्दाव
आर्दयाम / आर्दाम