अर्द् धातुरूपाणि - अर्दँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अर्दयिषीष्ट / अर्दिषीष्ट
अर्दयिषीयास्ताम् / अर्दिषीयास्ताम्
अर्दयिषीरन् / अर्दिषीरन्
मध्यम
अर्दयिषीष्ठाः / अर्दिषीष्ठाः
अर्दयिषीयास्थाम् / अर्दिषीयास्थाम्
अर्दयिषीढ्वम् / अर्दयिषीध्वम् / अर्दिषीध्वम्
उत्तम
अर्दयिषीय / अर्दिषीय
अर्दयिषीवहि / अर्दिषीवहि
अर्दयिषीमहि / अर्दिषीमहि