अभ्र् धातुरूपाणि - अभ्रँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्रति
अभ्रतः
अभ्रन्ति
मध्यम
अभ्रसि
अभ्रथः
अभ्रथ
उत्तम
अभ्रामि
अभ्रावः
अभ्रामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आनभ्र
आनभ्रतुः
आनभ्रुः
मध्यम
आनभ्रिथ
आनभ्रथुः
आनभ्र
उत्तम
आनभ्र
आनभ्रिव
आनभ्रिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्रिता
अभ्रितारौ
अभ्रितारः
मध्यम
अभ्रितासि
अभ्रितास्थः
अभ्रितास्थ
उत्तम
अभ्रितास्मि
अभ्रितास्वः
अभ्रितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्रिष्यति
अभ्रिष्यतः
अभ्रिष्यन्ति
मध्यम
अभ्रिष्यसि
अभ्रिष्यथः
अभ्रिष्यथ
उत्तम
अभ्रिष्यामि
अभ्रिष्यावः
अभ्रिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्रतात् / अभ्रताद् / अभ्रतु
अभ्रताम्
अभ्रन्तु
मध्यम
अभ्रतात् / अभ्रताद् / अभ्र
अभ्रतम्
अभ्रत
उत्तम
अभ्राणि
अभ्राव
अभ्राम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आभ्रत् / आभ्रद्
आभ्रताम्
आभ्रन्
मध्यम
आभ्रः
आभ्रतम्
आभ्रत
उत्तम
आभ्रम्
आभ्राव
आभ्राम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्रेत् / अभ्रेद्
अभ्रेताम्
अभ्रेयुः
मध्यम
अभ्रेः
अभ्रेतम्
अभ्रेत
उत्तम
अभ्रेयम्
अभ्रेव
अभ्रेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्र्यात् / अभ्र्याद्
अभ्र्यास्ताम्
अभ्र्यासुः
मध्यम
अभ्र्याः
अभ्र्यास्तम्
अभ्र्यास्त
उत्तम
अभ्र्यासम्
अभ्र्यास्व
अभ्र्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आभ्रीत् / आभ्रीद्
आभ्रिष्टाम्
आभ्रिषुः
मध्यम
आभ्रीः
आभ्रिष्टम्
आभ्रिष्ट
उत्तम
आभ्रिषम्
आभ्रिष्व
आभ्रिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आभ्रिष्यत् / आभ्रिष्यद्
आभ्रिष्यताम्
आभ्रिष्यन्
मध्यम
आभ्रिष्यः
आभ्रिष्यतम्
आभ्रिष्यत
उत्तम
आभ्रिष्यम्
आभ्रिष्याव
आभ्रिष्याम