अभि + सीक् धातुरूपाणि - सीकृँ सेचने इत्येके - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिसीकिषीष्ट
अभिसीकिषीयास्ताम्
अभिसीकिषीरन्
मध्यम
अभिसीकिषीष्ठाः
अभिसीकिषीयास्थाम्
अभिसीकिषीध्वम्
उत्तम
अभिसीकिषीय
अभिसीकिषीवहि
अभिसीकिषीमहि