अभि + सीक् धातुरूपाणि - सीकृँ सेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिसीकते
अभिसीकेते
अभिसीकन्ते
मध्यम
अभिसीकसे
अभिसीकेथे
अभिसीकध्वे
उत्तम
अभिसीके
अभिसीकावहे
अभिसीकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिसिसीके
अभिसिसीकाते
अभिसिसीकिरे
मध्यम
अभिसिसीकिषे
अभिसिसीकाथे
अभिसिसीकिध्वे
उत्तम
अभिसिसीके
अभिसिसीकिवहे
अभिसिसीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिसीकिता
अभिसीकितारौ
अभिसीकितारः
मध्यम
अभिसीकितासे
अभिसीकितासाथे
अभिसीकिताध्वे
उत्तम
अभिसीकिताहे
अभिसीकितास्वहे
अभिसीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिसीकिष्यते
अभिसीकिष्येते
अभिसीकिष्यन्ते
मध्यम
अभिसीकिष्यसे
अभिसीकिष्येथे
अभिसीकिष्यध्वे
उत्तम
अभिसीकिष्ये
अभिसीकिष्यावहे
अभिसीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिसीकताम्
अभिसीकेताम्
अभिसीकन्ताम्
मध्यम
अभिसीकस्व
अभिसीकेथाम्
अभिसीकध्वम्
उत्तम
अभिसीकै
अभिसीकावहै
अभिसीकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यसीकत
अभ्यसीकेताम्
अभ्यसीकन्त
मध्यम
अभ्यसीकथाः
अभ्यसीकेथाम्
अभ्यसीकध्वम्
उत्तम
अभ्यसीके
अभ्यसीकावहि
अभ्यसीकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिसीकेत
अभिसीकेयाताम्
अभिसीकेरन्
मध्यम
अभिसीकेथाः
अभिसीकेयाथाम्
अभिसीकेध्वम्
उत्तम
अभिसीकेय
अभिसीकेवहि
अभिसीकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिसीकिषीष्ट
अभिसीकिषीयास्ताम्
अभिसीकिषीरन्
मध्यम
अभिसीकिषीष्ठाः
अभिसीकिषीयास्थाम्
अभिसीकिषीध्वम्
उत्तम
अभिसीकिषीय
अभिसीकिषीवहि
अभिसीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यसीकिष्ट
अभ्यसीकिषाताम्
अभ्यसीकिषत
मध्यम
अभ्यसीकिष्ठाः
अभ्यसीकिषाथाम्
अभ्यसीकिढ्वम्
उत्तम
अभ्यसीकिषि
अभ्यसीकिष्वहि
अभ्यसीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यसीकिष्यत
अभ्यसीकिष्येताम्
अभ्यसीकिष्यन्त
मध्यम
अभ्यसीकिष्यथाः
अभ्यसीकिष्येथाम्
अभ्यसीकिष्यध्वम्
उत्तम
अभ्यसीकिष्ये
अभ्यसीकिष्यावहि
अभ्यसीकिष्यामहि