अभि + सीक् धातुरूपाणि - सीकृँ सेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिसीकिता
अभिसीकितारौ
अभिसीकितारः
मध्यम
अभिसीकितासे
अभिसीकितासाथे
अभिसीकिताध्वे
उत्तम
अभिसीकिताहे
अभिसीकितास्वहे
अभिसीकितास्महे