अभि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिश्विन्दिता
अभिश्विन्दितारौ
अभिश्विन्दितारः
मध्यम
अभिश्विन्दितासे
अभिश्विन्दितासाथे
अभिश्विन्दिताध्वे
उत्तम
अभिश्विन्दिताहे
अभिश्विन्दितास्वहे
अभिश्विन्दितास्महे