अभि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्विन्दते
अभिश्विन्देते
अभिश्विन्दन्ते
मध्यम
अभिश्विन्दसे
अभिश्विन्देथे
अभिश्विन्दध्वे
उत्तम
अभिश्विन्दे
अभिश्विन्दावहे
अभिश्विन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिशिश्विन्दे
अभिशिश्विन्दाते
अभिशिश्विन्दिरे
मध्यम
अभिशिश्विन्दिषे
अभिशिश्विन्दाथे
अभिशिश्विन्दिध्वे
उत्तम
अभिशिश्विन्दे
अभिशिश्विन्दिवहे
अभिशिश्विन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्विन्दिता
अभिश्विन्दितारौ
अभिश्विन्दितारः
मध्यम
अभिश्विन्दितासे
अभिश्विन्दितासाथे
अभिश्विन्दिताध्वे
उत्तम
अभिश्विन्दिताहे
अभिश्विन्दितास्वहे
अभिश्विन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्विन्दिष्यते
अभिश्विन्दिष्येते
अभिश्विन्दिष्यन्ते
मध्यम
अभिश्विन्दिष्यसे
अभिश्विन्दिष्येथे
अभिश्विन्दिष्यध्वे
उत्तम
अभिश्विन्दिष्ये
अभिश्विन्दिष्यावहे
अभिश्विन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्विन्दताम्
अभिश्विन्देताम्
अभिश्विन्दन्ताम्
मध्यम
अभिश्विन्दस्व
अभिश्विन्देथाम्
अभिश्विन्दध्वम्
उत्तम
अभिश्विन्दै
अभिश्विन्दावहै
अभिश्विन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्विन्दत
अभ्यश्विन्देताम्
अभ्यश्विन्दन्त
मध्यम
अभ्यश्विन्दथाः
अभ्यश्विन्देथाम्
अभ्यश्विन्दध्वम्
उत्तम
अभ्यश्विन्दे
अभ्यश्विन्दावहि
अभ्यश्विन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्विन्देत
अभिश्विन्देयाताम्
अभिश्विन्देरन्
मध्यम
अभिश्विन्देथाः
अभिश्विन्देयाथाम्
अभिश्विन्देध्वम्
उत्तम
अभिश्विन्देय
अभिश्विन्देवहि
अभिश्विन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्विन्दिषीष्ट
अभिश्विन्दिषीयास्ताम्
अभिश्विन्दिषीरन्
मध्यम
अभिश्विन्दिषीष्ठाः
अभिश्विन्दिषीयास्थाम्
अभिश्विन्दिषीध्वम्
उत्तम
अभिश्विन्दिषीय
अभिश्विन्दिषीवहि
अभिश्विन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्विन्दिष्ट
अभ्यश्विन्दिषाताम्
अभ्यश्विन्दिषत
मध्यम
अभ्यश्विन्दिष्ठाः
अभ्यश्विन्दिषाथाम्
अभ्यश्विन्दिढ्वम्
उत्तम
अभ्यश्विन्दिषि
अभ्यश्विन्दिष्वहि
अभ्यश्विन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्विन्दिष्यत
अभ्यश्विन्दिष्येताम्
अभ्यश्विन्दिष्यन्त
मध्यम
अभ्यश्विन्दिष्यथाः
अभ्यश्विन्दिष्येथाम्
अभ्यश्विन्दिष्यध्वम्
उत्तम
अभ्यश्विन्दिष्ये
अभ्यश्विन्दिष्यावहि
अभ्यश्विन्दिष्यामहि