अभि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिश्विन्देत
अभिश्विन्देयाताम्
अभिश्विन्देरन्
मध्यम
अभिश्विन्देथाः
अभिश्विन्देयाथाम्
अभिश्विन्देध्वम्
उत्तम
अभिश्विन्देय
अभिश्विन्देवहि
अभिश्विन्देमहि