अभि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिशिश्विन्दे
अभिशिश्विन्दाते
अभिशिश्विन्दिरे
मध्यम
अभिशिश्विन्दिषे
अभिशिश्विन्दाथे
अभिशिश्विन्दिध्वे
उत्तम
अभिशिश्विन्दे
अभिशिश्विन्दिवहे
अभिशिश्विन्दिमहे