अभि + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिशश्वङ्के
अभिशश्वङ्काते
अभिशश्वङ्किरे
मध्यम
अभिशश्वङ्किषे
अभिशश्वङ्काथे
अभिशश्वङ्किध्वे
उत्तम
अभिशश्वङ्के
अभिशश्वङ्किवहे
अभिशश्वङ्किमहे