अभि + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्वङ्कते
अभिश्वङ्केते
अभिश्वङ्कन्ते
मध्यम
अभिश्वङ्कसे
अभिश्वङ्केथे
अभिश्वङ्कध्वे
उत्तम
अभिश्वङ्के
अभिश्वङ्कावहे
अभिश्वङ्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिशश्वङ्के
अभिशश्वङ्काते
अभिशश्वङ्किरे
मध्यम
अभिशश्वङ्किषे
अभिशश्वङ्काथे
अभिशश्वङ्किध्वे
उत्तम
अभिशश्वङ्के
अभिशश्वङ्किवहे
अभिशश्वङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्वङ्किता
अभिश्वङ्कितारौ
अभिश्वङ्कितारः
मध्यम
अभिश्वङ्कितासे
अभिश्वङ्कितासाथे
अभिश्वङ्किताध्वे
उत्तम
अभिश्वङ्किताहे
अभिश्वङ्कितास्वहे
अभिश्वङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्वङ्किष्यते
अभिश्वङ्किष्येते
अभिश्वङ्किष्यन्ते
मध्यम
अभिश्वङ्किष्यसे
अभिश्वङ्किष्येथे
अभिश्वङ्किष्यध्वे
उत्तम
अभिश्वङ्किष्ये
अभिश्वङ्किष्यावहे
अभिश्वङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्वङ्कताम्
अभिश्वङ्केताम्
अभिश्वङ्कन्ताम्
मध्यम
अभिश्वङ्कस्व
अभिश्वङ्केथाम्
अभिश्वङ्कध्वम्
उत्तम
अभिश्वङ्कै
अभिश्वङ्कावहै
अभिश्वङ्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्वङ्कत
अभ्यश्वङ्केताम्
अभ्यश्वङ्कन्त
मध्यम
अभ्यश्वङ्कथाः
अभ्यश्वङ्केथाम्
अभ्यश्वङ्कध्वम्
उत्तम
अभ्यश्वङ्के
अभ्यश्वङ्कावहि
अभ्यश्वङ्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्वङ्केत
अभिश्वङ्केयाताम्
अभिश्वङ्केरन्
मध्यम
अभिश्वङ्केथाः
अभिश्वङ्केयाथाम्
अभिश्वङ्केध्वम्
उत्तम
अभिश्वङ्केय
अभिश्वङ्केवहि
अभिश्वङ्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्वङ्किषीष्ट
अभिश्वङ्किषीयास्ताम्
अभिश्वङ्किषीरन्
मध्यम
अभिश्वङ्किषीष्ठाः
अभिश्वङ्किषीयास्थाम्
अभिश्वङ्किषीध्वम्
उत्तम
अभिश्वङ्किषीय
अभिश्वङ्किषीवहि
अभिश्वङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्वङ्किष्ट
अभ्यश्वङ्किषाताम्
अभ्यश्वङ्किषत
मध्यम
अभ्यश्वङ्किष्ठाः
अभ्यश्वङ्किषाथाम्
अभ्यश्वङ्किढ्वम्
उत्तम
अभ्यश्वङ्किषि
अभ्यश्वङ्किष्वहि
अभ्यश्वङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्वङ्किष्यत
अभ्यश्वङ्किष्येताम्
अभ्यश्वङ्किष्यन्त
मध्यम
अभ्यश्वङ्किष्यथाः
अभ्यश्वङ्किष्येथाम्
अभ्यश्वङ्किष्यध्वम्
उत्तम
अभ्यश्वङ्किष्ये
अभ्यश्वङ्किष्यावहि
अभ्यश्वङ्किष्यामहि