अभि + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिवस्क्यताम्
अभिवस्क्येताम्
अभिवस्क्यन्ताम्
मध्यम
अभिवस्क्यस्व
अभिवस्क्येथाम्
अभिवस्क्यध्वम्
उत्तम
अभिवस्क्यै
अभिवस्क्यावहै
अभिवस्क्यामहै