अभि + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिवस्किता
अभिवस्कितारौ
अभिवस्कितारः
मध्यम
अभिवस्कितासे
अभिवस्कितासाथे
अभिवस्किताध्वे
उत्तम
अभिवस्किताहे
अभिवस्कितास्वहे
अभिवस्कितास्महे