अभि + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिवस्केत
अभिवस्केयाताम्
अभिवस्केरन्
मध्यम
अभिवस्केथाः
अभिवस्केयाथाम्
अभिवस्केध्वम्
उत्तम
अभिवस्केय
अभिवस्केवहि
अभिवस्केमहि