अभि + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिवस्कताम्
अभिवस्केताम्
अभिवस्कन्ताम्
मध्यम
अभिवस्कस्व
अभिवस्केथाम्
अभिवस्कध्वम्
उत्तम
अभिवस्कै
अभिवस्कावहै
अभिवस्कामहै