अभि + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यवस्कत
अभ्यवस्केताम्
अभ्यवस्कन्त
मध्यम
अभ्यवस्कथाः
अभ्यवस्केथाम्
अभ्यवस्कध्वम्
उत्तम
अभ्यवस्के
अभ्यवस्कावहि
अभ्यवस्कामहि