अभि + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवखति
अभिवखतः
अभिवखन्ति
मध्यम
अभिवखसि
अभिवखथः
अभिवखथ
उत्तम
अभिवखामि
अभिवखावः
अभिवखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिववाख
अभिववखतुः
अभिववखुः
मध्यम
अभिववखिथ
अभिववखथुः
अभिववख
उत्तम
अभिववख / अभिववाख
अभिववखिव
अभिववखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवखिता
अभिवखितारौ
अभिवखितारः
मध्यम
अभिवखितासि
अभिवखितास्थः
अभिवखितास्थ
उत्तम
अभिवखितास्मि
अभिवखितास्वः
अभिवखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवखिष्यति
अभिवखिष्यतः
अभिवखिष्यन्ति
मध्यम
अभिवखिष्यसि
अभिवखिष्यथः
अभिवखिष्यथ
उत्तम
अभिवखिष्यामि
अभिवखिष्यावः
अभिवखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवखतात् / अभिवखताद् / अभिवखतु
अभिवखताम्
अभिवखन्तु
मध्यम
अभिवखतात् / अभिवखताद् / अभिवख
अभिवखतम्
अभिवखत
उत्तम
अभिवखानि
अभिवखाव
अभिवखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यवखत् / अभ्यवखद्
अभ्यवखताम्
अभ्यवखन्
मध्यम
अभ्यवखः
अभ्यवखतम्
अभ्यवखत
उत्तम
अभ्यवखम्
अभ्यवखाव
अभ्यवखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवखेत् / अभिवखेद्
अभिवखेताम्
अभिवखेयुः
मध्यम
अभिवखेः
अभिवखेतम्
अभिवखेत
उत्तम
अभिवखेयम्
अभिवखेव
अभिवखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिवख्यात् / अभिवख्याद्
अभिवख्यास्ताम्
अभिवख्यासुः
मध्यम
अभिवख्याः
अभिवख्यास्तम्
अभिवख्यास्त
उत्तम
अभिवख्यासम्
अभिवख्यास्व
अभिवख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यवाखीत् / अभ्यवाखीद् / अभ्यवखीत् / अभ्यवखीद्
अभ्यवाखिष्टाम् / अभ्यवखिष्टाम्
अभ्यवाखिषुः / अभ्यवखिषुः
मध्यम
अभ्यवाखीः / अभ्यवखीः
अभ्यवाखिष्टम् / अभ्यवखिष्टम्
अभ्यवाखिष्ट / अभ्यवखिष्ट
उत्तम
अभ्यवाखिषम् / अभ्यवखिषम्
अभ्यवाखिष्व / अभ्यवखिष्व
अभ्यवाखिष्म / अभ्यवखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यवखिष्यत् / अभ्यवखिष्यद्
अभ्यवखिष्यताम्
अभ्यवखिष्यन्
मध्यम
अभ्यवखिष्यः
अभ्यवखिष्यतम्
अभ्यवखिष्यत
उत्तम
अभ्यवखिष्यम्
अभ्यवखिष्याव
अभ्यवखिष्याम