अभि + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यवाखीत् / अभ्यवाखीद् / अभ्यवखीत् / अभ्यवखीद्
अभ्यवाखिष्टाम् / अभ्यवखिष्टाम्
अभ्यवाखिषुः / अभ्यवखिषुः
मध्यम
अभ्यवाखीः / अभ्यवखीः
अभ्यवाखिष्टम् / अभ्यवखिष्टम्
अभ्यवाखिष्ट / अभ्यवखिष्ट
उत्तम
अभ्यवाखिषम् / अभ्यवखिषम्
अभ्यवाखिष्व / अभ्यवखिष्व
अभ्यवाखिष्म / अभ्यवखिष्म